B 176-12 Nirvāṇāhnika

Template:IP

Manuscript culture infobox

Filmed in: B 176/12
Title: Nirvāṇāhnika
Dimensions: 19 x 7 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/418
Remarks: subject uncertain;


Reel No. B 176/12

Inventory No. 47836

Title Nirvāṇānhika

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Text Features different aspects of the nirvāṇa

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 19.0 x 7.0 cm

Binding Hole

Folios 16

Lines per Folio 7

Foliation figures in the right margins of the verso

Place of Deposit NAK

Accession No. 1/418

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

yasmāt dharmmastadarucaṃ śivaṃ karma sākṣīya --- kā
yasmiceṃ dātā vipariṇa māta karmmataṃ śuddhayā ca |

yatsaṃsmṛtvā sphurati paramānakaṃ sandoha saṃpatyādā
mvuja(cicchuvana) guror bhakti naṃmraḥ (!) praṇataumi || (fol. 1v1–3)

End

sarvvadaṃ sarvvagaṃ sarvvaṃ saṃvattāya namostute ||
yo devebhya jātayati yo devānāṃ purohitaḥ |
pūrvvo yo devebhyo jāto namo rudrāya śambhave |
āvrahmastamvaparyantaṃ murtti mukti prabhedataḥ |
tvayāvyāpta maheśāna kṣamasva māṃ namostute || (fol. 16r3–5)

Colophon

iti stutvā praṇamya || hṛdā vimṛjyaḥ || samvartta prītirastu leṣakāya (!) || (fol. 16r5–6)

Microfilm Details

Reel No. B 176/12

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 20-10-2005

Bibliography